藏傳金剛薩埵百字明在發音上和漢傳(漢密)金剛薩埵百字明的內容有些許差異:
藏傳 supoṣayoḥ me bhava| anurakta me bhava|
這兩句在漢傳密教中是倒過來唸成: anurakta me bhava| supoṣayoḥ me bhava|
我個人花了點時間找到梵音的念法, 並轉錄後分享給大家
金剛薩埵 百字明 (歌者:Eva VARGO)
藏傳《金剛薩埵百字明》梵音:
oṃ vajrasattva samaya manu pālaya|
oṃ 請護持金剛薩埵的教義思想。
vajrasattva dvimūrdha diṣṭa|
金剛薩埵將會來帶領指導。
dṛḍha me bhava| sutoṣayoḥ me bhava|
穩固著我的物質生活。滿足於我的物質生活
supoṣayoḥ me bhava| anurakta me bhava|
興旺於我的物質生活。歡喜著我的物質生活。
sarva siddhi me prayaccha|
請賜予我一切成就。
sarva kāmasu ca me citta śriyā kuru hūṃ|
請給予我一切願望滿足及令我的心靈富足。hūṃ。
hahā hahā hoḥ bhagavan sarva tathāgata vajra mā me muñca|
哈哈 哈哈,敬愛的世尊,一切如來與金剛永遠不會遺棄我。
vajri bhava mahā samaya sattva āḥ|
金剛顯現,大教義堅定存續著
ॐ वज्रसत्त्व हूं|
oṃ vajrasattva hūṃ|
ཨོཾ་ བཛྲ་སཏྟྭ་ ཧཱུྃ།།
嗡 班雜薩埵 吽|
唵 嚩日囉薩怛嚩 吽|
oṃ 金剛薩埵 hūṃ|
( 最後這一句非「金剛薩埵百字明咒」內容,而是「金剛薩埵心咒」。The final sentence is not the content of 「The 100 Syllable Mantra of Vajrasattva」, but is「The Vajrasattva Heart Dharani」)
金剛薩埵 心咒
OM Vajrasattva Hum
梵文翻譯參考:
下載:vajrasattva_100.pdf
漢傳「金剛薩埵百字明咒」下載:
金剛薩埵百字明咒
這是另一個帖子: https://seafar.ziweidoushu.tw/p4_vajrasatta.html